HINDI BLOG : DAV Class 6 षष्ठ: पाठः - वीरबालिका गुञ्जनसक्सेना

कहानी 'आप जीत सकते हैं'

'आप जीत सकते हैं एक भिखारी पेंसिलों से भरा कटोरा लेकर ट्रेन स्टेशन पर बैठा था। एक युवा कार्यकारी अधिकारी वहाँ से गुजरा और उसने कटोरे में...

Sunday, 14 November 2021

DAV Class 6 षष्ठ: पाठः - वीरबालिका गुञ्जनसक्सेना

वीरबालिका गुञ्जनसवसेना 
अस्माक भारतमाता विराणां जननी अस्ति। अनेक वीरबालकाः वीरबालिकाः च भारतभूमौ उत्पन्नाः अभवन् गुञ्जनसक्सेना अपि एतादृशी एका वीरवालिका उत्पन्ना अभवत् । मातृभूमे सेवायै सा स्वजीवनस्य चिन्ता न अकरोत् सा 'डी.ए.वी.' इति संस्थायाः हंसराज महाविद्यालयस्य छात्रा आसीत् । मातृभूमेः सेवार्थं सा भारतीय वायुसेना प्राविशत्। सा प्रथमा भारतीया महिला विमान चालिका आसीत्। सा वीराङ्गना राज्ञी लक्ष्मीबाई इव साहसिनी आसीत् । सा युद्धक्षेत्रे निर्भय विमानम् अचालयत्। सा सैनिकेभ्यः आवश्यकवस्तूनां वितरणम् अकरोत्। सा रुग्णान् आहतान् च सैनिकान् अरक्षत्। एषा वीरबालिका कर्तव्यपालनस्य उच्चादर्शम् अस्थापयत्। वयं सर्वे एतां वीरबालिका सदैव स्मरिष्यामः। 
धन्या एषा वीरबालिका ।

अनुवाद :
वीर बालिका गुंजन सक्सेना 
यह पाठ वीर बालिका गुंजन सक्सेना के बारे में है। 
हमारी भारत माता वीरों की माता है। कई वीर बालक और वीर बालिकाएँ भारत भूमि पर उत्पन्न हुए हैं। गुंजन सक्सेना भी इसी प्रकार की एक वीर बालिका उत्पन्न हुई। मातृभूमि की सेवा के  लिए उसने अपने प्राणों की चिंता नहीं की । वह 'डी.ए.वी' संस्था के महाविद्यालय की छात्रा थी। मातृभूमि की सेवा के लिए उसने भारतीय वायुसेना में प्रवेश लिया। वह पहली भारतीय महिला विमान चालिका(वायुयान को चलने वाली) थी। वह वीरांगना रानी लक्ष्मीबाई के समान साहसी थी। उसने युद्ध के मैदान में बिना डरे वायुयान को चलाया। उसने सैनिको के लिए आवश्यक वस्तुओं को बाँटा। उसने बीमार और घायल सैनिकों की रक्षा की। इस वीर बालिका ने कर्तव्य पालन के उच्च नमूने(उदाहरण) को स्थापित किया। हम सब वीर बालिका को हमेशा याद करेंगे। 
धन्य हे यह वीर बालिका। 

अभ्यास : ( अभ्यास प्रश्न-उत्तर)
1.कथनानि पठित्वा 'आम्' अथवा 'न' कथवन्तु लिखन्तु च-
(i) भारतमाता वीराणां जननी अस्ति।                                                    - आम् 
(ii) गुञ्जनसक्सेना वीरबालिका आसीत्।                                                - आम् 
(iii) गुञ्जनसबसेना मातृभूमेः सेवार्थं स्वजीवनस्य चिन्ताम् अकरोत्।          - न
(iv) गुब्जनसक्सेना 'डी.ए.वी.' इति संस्थायाः छात्रा आसीत्।                     -आम् 
(v) गुञ्जनसक्सेना द्वितीया भारतीया महिलाविमानचालिका आसीत्।          - न
(vi) गुञ्जनसक्सेना निर्भयं विमानम् अचालयत्।                                        -आम् 
2. मञ्जूषायां प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु-
(i) गुञ्जनसक्सेना एका वीरबालिका आसीत् ।  
(ii) सा वायुसेना प्राविशत् । 
(iii) सा प्रथमा भारतीया महिला विमानचालिका आसीत् । 
(iv) सा सैनिकेभ्यः आवश्यकवस्तूनां वितरणम् अकरोत् ।
(v) सा बालिका सदैव स्मरणीया । 
3. उचितं विपरीतपदं चित्वा लिखन्तु-
(i) जननी - जनकः
(ii) वीरबालिका - वीरबालक :
(iii) छात्रा - छात्रः 
(iv) महिला - पुरुषः
(v) वीराङ्गना - वीरः 

4 . पाठं पठित्वा एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-
(i) भारतमाता केषाम् जननी अस्ति। 
उत्तर- वीराणाम 
(ii) गुल्जनसक्सेना कस्य चिन्ता न अकरोत् ? 
उत्तर- स्वजीवनस्य 
(iii) सा वीरबालिका किमर्थम् वायुसेनाम्  प्रविशत् ?
उत्तर-मातृभूमेः सेवार्थं 
(iv) गुञ्जनसक्सेना निर्भयं किम् अचालयत् ? 
उत्तर-विमानम्  
(v) गुब्जन सक्सेना कस्य उच्चादर्शम् अस्थापयत् ?
उत्तर-कर्तव्यपालनस्य 
 
5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
(i) गुञ्जनसक्सेना कीदृशी बालिका आसीत् ?
 उत्तर-गुञ्जनसक्सेना वीरबालिका: सदृशी बालिका आसीत्।  
(ii) गुञ्जनसक्सेना कस्य महाविद्यालयस्य छात्रा आसीत् ? 
उत्तर- गुञ्जनसक्सेना हंसराज महाविद्यालय महाविद्यालयस्य छात्रा आसीत्।  
(iii) गुञ्जनसक्सेना कुत्र विमानम् अचालयत् ? 
उत्तर-गुञ्जनसक्सेना युद्ध क्षेत्रे विमानम् अचालयत्।  
(iv) गुञ्जनसक्सेना कान् अरक्षत् ?
उत्तर-गुञ्जनसक्सेना रुग्णान् आहतान् अरक्षत् ।  
(v) अरक्षत्  कदा स्मरिष्याम ? 
उत्तर-अरक्षत् सदैव स्मरिष्याम ।  

6. स्थूलपदानां स्थानेषु कोष्ठकात् उचित पदं चित्या प्रश्नवाक्यानि रचयित्वा वदन्तु लिखन्तु च -
(i) भारतमाता वीराणां जननी अस्ति।  
उत्तर-भारतमाता वीराणां का अस्ति ?
(ii) अनेके वीरबालका: भारतभूमौ उत्पन्नाः अभवन्। 
उत्तर-अनेके वीरबालका: कुत्र उत्पन्नाः अभवन् ? 
(iii) सा प्रथमा भारतीया विमानचालिका आसीत्। 
उत्तर-सा प्रथमा भारतीया का आसीत्? 
(iv) सा सैनिकेभ्यः आवश्यकवस्तूनां वित्तरणम् अकरोत्।  
उत्तर-सा केभ्य आवश्यकवस्तूनां वित्तरणम् अकरोत्। 
(v) गुञ्जनसवसेना युद्धक्षेत्रे विमानम् अचालयत्।
उत्तर-गुञ्जनसवसेना युद्धक्षेत्रे किम् अचालयत्। 

No comments:

Post a Comment

If you have any doubt let me know.