प्रहेलिका :
1.'न' तस्य आदिः 'न' तस्य अन्तः
मध्ये 'य' तस्य तिष्ठति
तव अपि अस्ति सम अपि अस्ति,
यदि जानासि तद् वद ।।
जवाब- नयन(आँख)
2. अपदो दूरगामी च, साक्षरः न च पण्डितः।
अमुखः स्फुटवक्ता च यः जानाति सः पण्डितः।।
जवाब- पत्रं (पत्र)
3. घरायाः उपरि, अधः अपि वसति।
धूमः भूत्वा गगने इतस्ततः भ्रमति ।।
जवाब-जलम्(पानी)
4. भोजनम् न खादति पिबति न जलम् ।
निरन्तरम् चलति बोधयति च समयम् ॥
जवाब- घटिका (घड़ी)
5. वृक्षाग्रवासी न च पक्षिराजः,
त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी,
जल च विभ्रत् न घटः न मेघः॥
जवाब-नारिकेनफलं (नारियल)
अभ्यासः
1. प्रश्नान् पठित्वा वदन्तु लिखन्तु च 'आम्' अथवा 'न'-
(i) किम् वयम् नयन विना द्रष्टुं शक्नुमः ?
उत्तर- न
(ii) किं जल धूमः मूत्वा गगन गच्छति ?
उत्तर- आम्
(iii) किंपत्रम् मुखेन विना वदति ?
उत्तर- आम्
(iv) किं शिवः त्रिनेत्रधारी अस्ति ?
उत्तर- आम्
(v) किं घटिका जलं पिबति ?
उत्तर- न
किं नारिकेलले जल भवति ?
उत्तर- आम्
2.मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु -
(i) पत्र मुखेन विना वदति ।
(ii) जल धराया उपरि अस्ति अधः अपि अस्ति ।
(iii) घटिका भोजन न खादति ,जलम् न पिबति ,तथापि नितन्तरं चलति ।
(iv) न तस्य आदिः न तस्य अन्तः ।
(v) तस्य त्रीणि नेत्राणि सन्ति तथापि शिवः न अस्ति ।
3. विपरीतार्थकान् शब्दान् चित्वा लिखन्तु-
(i) इतः -तत:
(ii) उपरि - अधः
(iii) आम् - न
(iv) आदि - अन्तः
(v) मम - तव
(vi) नितन्तरं - यदा-कदा
4.
No comments:
Post a Comment
If you have any doubt let me know.