HINDI BLOG : DAV CLASS 6 सप्तमः पाठः - प्रहेलिका :

कहानी 'आप जीत सकते हैं'

'आप जीत सकते हैं एक भिखारी पेंसिलों से भरा कटोरा लेकर ट्रेन स्टेशन पर बैठा था। एक युवा कार्यकारी अधिकारी वहाँ से गुजरा और उसने कटोरे में...

Wednesday, 17 November 2021

DAV CLASS 6 सप्तमः पाठः - प्रहेलिका :

प्रहेलिका : 
1.'न' तस्य आदिः 'न' तस्य अन्तः 
मध्ये 'य' तस्य तिष्ठति 
तव अपि अस्ति सम अपि अस्ति, 
यदि जानासि तद् वद ।। 
जवाब- नयन(आँख) 

2. अपदो दूरगामी च, साक्षरः न च पण्डितः। 
अमुखः स्फुटवक्ता च यः जानाति सः पण्डितः।। 
जवाब- पत्रं (पत्र) 

3. घरायाः उपरि, अधः अपि वसति। 
धूमः भूत्वा गगने इतस्ततः भ्रमति ।। 
 जवाब-जलम्(पानी) 

4. भोजनम् न खादति पिबति न जलम् ।
 निरन्तरम् चलति बोधयति च समयम् ॥ 
जवाब- घटिका (घड़ी)
 
5. वृक्षाग्रवासी न च पक्षिराजः, 
त्रिनेत्रधारी न च शूलपाणिः। 
त्वग्वस्त्रधारी न च सिद्धयोगी, 
जल च विभ्रत् न घटः न मेघः॥
जवाब-नारिकेनफलं (नारियल) 

अभ्यासः 
1. प्रश्नान् पठित्वा वदन्तु लिखन्तु च 'आम्' अथवा 'न'-
(i) किम् वयम् नयन विना द्रष्टुं शक्नुमः ?
उत्तर- 
(ii) किं जल धूमः मूत्वा गगन गच्छति ? 
उत्तर- आम्
(iii) किंपत्रम् मुखेन विना वदति ? 
उत्तर- आम्
(iv) किं शिवः त्रिनेत्रधारी अस्ति ? 
उत्तर- आम्
(v) किं घटिका जलं पिबति ?  
उत्तर- 
किं नारिकेलले जल भवति ? 
उत्तर- आम्

2.मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु -
(i) पत्र मुखेन विना वदति । 
(ii) जल धराया उपरि अस्ति अधः अपि अस्ति । 
(iii) घटिका भोजन न खादति ,जलम् न पिबति ,तथापि नितन्तरं चलति । 
(iv) न तस्य आदिः न तस्य अन्तः । 
(v) तस्य त्रीणि नेत्राणि सन्ति तथापि शिवः न अस्ति ।

3. विपरीतार्थकान् शब्दान् चित्वा लिखन्तु-
(i) इतः -तत:
(ii) उपरि - अधः 
(iii) आम् - न 
(iv) आदि - अन्तः 
(v) मम - तव  
(vi) नितन्तरं - यदा-कदा 

4.


No comments:

Post a Comment

If you have any doubt let me know.